लक्ष्मी सूक्तम

लक्ष्मी सूक्तम के साथ-साथ यदि श्री सूक्तम, देवी सूक्तम का पाठ किया जाए तो, लक्ष्मी सूक्तम का बहुत लाभ मिलता है, मनोवांछित कामना पूर्ण होती है, यह सूक्तम शीघ्र ही फल देने लग जाता है|

For Vidhi,
Email:- info@vpandit.com
Contact Number:- 1800-890-1431

Eligible For Puja: Anyone 0 Students enrolled
Last updated on : Thu, 30-Mar-2023 Hindi-gujarati

ॐ पद्मानने पद्मिनि पद्मपत्रे पद्ममप्रिये पदमदलायताक्षि।

विश्वप्रिये विश्वमनोऽनुकूलेत्वत्पादपद्मं मयि सन्निधत्स्व ।।

पद्मानने पद्मऊरु पद्माक्षी पदमसंभवे।

तन्मे भजसि पद्माक्षी येन सौख्यंलभाम्यहम् ।।

अश्वदायि गोदायि धनदायि महाधने।

धनं मे जुषतां देवीसर्वकामांश्चदेहि मे ।।

पुत्रं पौत्रं धनं धान्यं हस्तिअश्वादि गवेरथम्।

प्रजानां भवसिमाता आयुष्मन्तं करोतुमे ।।

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः।

धनमिन्द्रो वृहस्पतिर्वरुणोधनमस्तु मे ।।

वैनतेय सोमंपिब सोमं पिबतु वृत्रहा।

सोमंधनस्यसोमिनो मह्यं ददातु सोमिनः ।।

न क्रोधो न च मात्सर्य न लोभो ना शुभामतिः।

भवन्ति कृत पुण्यानांभक्तानां श्री सूक्त जापिनाम् ।।

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे।

भगवति हरिवल्लभे मनोज्ञे त्रिभुवन मूतिकरिप्रसीद मह्यम् ।।

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्।

लक्ष्मींप्रियसखीं देवी नमाम्यच्युतवल्लभाम् ।।

महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि, तन्नो लक्ष्मीः प्रचोदयात् ।।

आनन्दः कर्दमः श्रीदः श्चिक्लीत इति विश्रुताः।

ऋषयश्चश्रियः पुत्राः मयि श्रीर्देविदेवता मताः ।।

ऋणरोगादिदारिद्रय पापक्षुदपमृत्यवः।

भयशोकमनस्तापा नश्यन्तुममसर्वदा ।।

श्रीयं वर्चस्वमायुष्यंमारोग्यमानं मांविधाच्छोभमानं महीयते |

धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरंदीर्घमायुः ।।